B 271-11 Vāgmatīpraśaṃsā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 271/11
Title: Vāgmatīpraśaṃsā
Dimensions: 31 x 8 cm x 45 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/984
Remarks:


Reel No. B 271-11 Inventory No. 83871

Title Vāgvatīpraśaṃsā

Remarks assigned to the Paśupatipurāṇa

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 42.7 x 12.0 cm

Folios 45

Lines per Folio 9

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1033

Manuscript Features

Stamp Candrasamśera

Excerpts

Beginning

❖ oṃ namaḥ paśupataye ||

yasya vaktrād viniṣkrāntā, vāgvatī lokapāvanī |

namāmi śirasā devaṃ, śaṅkaraṃ bhuvaneśvaraṃ ||

yena dharmārthinā proktaṃ purāṇaṃ amṛtopamam |

namāmi muddhā (!) sarvajñaṃ pulastyaṃ munisattamam ||

yasya kāvyaṃ samālokya purāṇam idam uddhṛtam |

namostu tasmai satataṃ vyāsāya ca mahātmane || (fol. 1v1–3)

End

yā mānitā makaraketu vacobhir uccaiḥ

sa (!) rakṣaṇāya haraṇād api candravatyāḥ |

devāṅgaṇā (!) kucataṭāhatavīcimālā,

sā vāgvatī diśatu kāmaphalaṃ nārāṇāṃ || 6 ||

yā sarvvakāmaphaladā yatisādhakasya,

krīḍānurāgajananī narakāminīnām |

saṃpūjitā vikasitair api puṣavṛṣṭyā

sā vāgvatī diśatu kāmaphalṃ narāṇām || 7 || || (fol. 45v2–4)

Colophon

iti vāgvatīpraśaṃsāyāṃ paśupatipurāṇe pulastyabhāṣītā vāgvatīṣtutiḥ || paśupatipurāṇāṃ samāptam ||

śubham bhūyāt || (fol. 45v4–5)

Microfilm Details

Reel No. B 271/11

Date of Filming 01-05-1972

Exposures 46

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 9-04-2004

Bibliography