B 271-11 Vāgmatīpraśaṃsā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 271/11
Title: Vāgmatīpraśaṃsā
Dimensions: 31 x 8 cm x 45 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/984
Remarks:
Reel No. B 271-11 Inventory No. 83871
Title Vāgvatīpraśaṃsā
Remarks assigned to the Paśupatipurāṇa
Subject Mahātmya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 42.7 x 12.0 cm
Folios 45
Lines per Folio 9
Foliation figures in the right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1033
Manuscript Features
Stamp Candrasamśera
Excerpts
Beginning
❖ oṃ namaḥ paśupataye ||
yasya vaktrād viniṣkrāntā, vāgvatī lokapāvanī |
namāmi śirasā devaṃ, śaṅkaraṃ bhuvaneśvaraṃ ||
yena dharmārthinā proktaṃ purāṇaṃ amṛtopamam |
namāmi muddhā (!) sarvajñaṃ pulastyaṃ munisattamam ||
yasya kāvyaṃ samālokya purāṇam idam uddhṛtam |
namostu tasmai satataṃ vyāsāya ca mahātmane || (fol. 1v1–3)
End
yā mānitā makaraketu vacobhir uccaiḥ
sa (!) rakṣaṇāya haraṇād api candravatyāḥ |
devāṅgaṇā (!) kucataṭāhatavīcimālā,
sā vāgvatī diśatu kāmaphalaṃ nārāṇāṃ || 6 ||
yā sarvvakāmaphaladā yatisādhakasya,
krīḍānurāgajananī narakāminīnām |
saṃpūjitā vikasitair api puṣavṛṣṭyā
sā vāgvatī diśatu kāmaphalṃ narāṇām || 7 || || (fol. 45v2–4)
Colophon
iti vāgvatīpraśaṃsāyāṃ paśupatipurāṇe pulastyabhāṣītā vāgvatīṣtutiḥ || paśupatipurāṇāṃ samāptam ||
śubham bhūyāt || (fol. 45v4–5)
Microfilm Details
Reel No. B 271/11
Date of Filming 01-05-1972
Exposures 46
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 9-04-2004
Bibliography